≡ Menu

Welcome

Śrī Śrī Gadādharāṣṭakam                
Śrīla Svarūpa Dāmodara Gosvāmī

sva-bhaktiyoga-lāsinaṁ sadā vraje vihāriṇaṁ
hari-priyā-gaṇāgragaṁ śacī-suta-priyeśvaram
sa-rādhā-kṛṣṇa-sevana-prakāśakaṁ mahāśayaṁ
bhajāmy ahaṁ gadādharaṁ supaṇḍitaṁ guruṁ prabhum

That personality who eternally wanders in Vraja while playfully performing Her own loving devotional service, (in other words, Śrī Rādhā, who is non-different from Śrī Gadādhara Prabhu) is the chief among the beloved damsels of Śrī Hari. As the foremost of the beloved associates of the son of Śacī, he reveals the process of service to Śrī Rādhā and Kṛṣṇa. I worship that magnanimous, exalted paṇḍita and guru, Śrī Gadādhara Prabhu.

Listen to Śrī Gadādharāṣṭakam (mp3)

Complete Śrī Gadādharāṣṭakam (pdf)